1
|
ishvaranugrahad-eva
pumsam advaita vasana
mahadbhaya paritranat
vipranam upajayate
|
|
2
|
yenedam puritam sarvam
atmanaivatman atmani
nirakaram katham vande
hyabhinnam shivam avyayam
|
|
3
|
panchabhutatmakam vishvam
marichi-jala sannibham
kasyapyaho namas-kuryam
aham eko niranjanah
|
|
4
|
atmaiva kevalam sarvam
bhedabhedo na vidyate
asti nasti katham bruyam
vismayah pratibhati me
|
|
5
|
aham eva vyayonantah
shuddha-vijnana-vigrahah
sukham duhkham na janami
katham kasyapi vartate
|
|
6
|
atmanam satatam viddhi
sarvatraikam nirantaram
aham dhyata param dhyeyam
akhandam khandyate katham
|
|
7
|
sakaram anritam viddhi
nirakaram nirantaram
etat tatvopadeshena
na punar-bhava sambhavah
|
|
8
|
aham tattvam samam tattvam
kalpana-hetu-varjitam
grahya-grahaka-hi-muktam swasamvedham katham bhavet
|
|
9
|
ghate bhinne ghatakasham
sulinam bheda-varjitam
shivena manasa shuddho
na bhedah pratibhati me
|
|
10
|
parena sahajatmapi
hyabhinnah pratibhati me
vyomakaram tathaivaikam
dhyata dhyanam katham bhavet
|
|
11
|
vishuddhosya shariro si
na te chittam parat param
aham chatma param tattvam
iti vaktum na lajjase
|
|
12
|
katham rodishi re chitta
hyatmaivatmatmana bhava
piba vatsa kalatitam
advaitam paramamritam
|
|
13
|
advaita-rupam akhilam katham
vadami
dvaita-swarupam akhilam hi
katham vadami
nityam twanityam akhilam hi
katham vadami
jnanamritam samarasam
gaganopamoham
|
|
14
|
nirbhava-bhavarahito na bhavami vatsa
niryoga-yoga-rahito na bhavami vatsa
nishchitta-chitta-rahito na bhavami vatsa
jnanamritam samarasam
gaganopamoham
|
|
15
|
shuddham vishuddham avicharam ananta-rupam
nirlepa-lepam avicharam ananta-rupam
nishkhanda-khandam avicharam
ananta-rupam
jnanamritam samarasam gaganopamoham
|
|
16
|
linga-prapancha-janusi na cha te na me cha
nirlajja-manasam idam cha vibhati bhinnam
nirbheda-bheda-rahitam na cha te na me cha
jnanamritam samarasam
gaganopamoham
|
|
You Are NOT Who You Think You Are Or Appear To Be! You Are Simply Dreaming!!!
Om!
Know Who You Truly Are! Enjoy Eternal Bliss - HERE and NOW!
Tuesday, August 10, 2010
Avadhuta Gita - Selected Verses!
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment