bhadram pasyemākṣhabhiryajatrāh
sthirairangaistushtuvamsastanūbhir
vyaśema devahitam yadāyuh
svasti na indro vriddhaśravāh
svasti nah pūṣhā Viśvavedāh
svasti nastārkṣhyo ariṣhtanemih
svasti no brihaspatirdadhātu
Om śāntih; śāntih; śāntih
aum ity etad akṣaram idam sarvam, tasyopavyākhyānam
bhūtam bhavad bhaviṣyad iti sarvam auṁkāra eva
yac cānyat trikālātītaṁ tad apy auṁkāra eva.
sarvaṁ hy etad brahma, ayam ātmā brahma,
so’yam ātmā catuṣ-pāt.
na prajnañā-ghanam, na prajñam, nāprajñam;
adṛṣtam, avyavahārayam, agrāhyam, alakṣaṇam,
acintyam, avyapadeśyam, ekātma-pratyaya-sāram,
prapañcopaśamam, śāntam, śivam, advaitam,
caturtham manyante, sa ātmā, sa vijñeyaḥ
amātraś caturtho’vyavahāryaḥ prapañcopaśamaḥ
sivo’dvaita evam auṁkāra ātmaiva,
saṁviśaty ātmanā’tmānaṁ ya evaṁ veda ya evaṁ veda
No comments:
Post a Comment