Om!

Know Who You Truly Are! Enjoy Eternal Bliss - HERE and NOW!

Thursday, August 12, 2010

Couplets From Mandukya

Om! Bhadram karnebhih s’rnuyāma devāh 
bhadram pasyemākṣhabhiryajatrāh 
sthirairangaistushtuvamsastanūbhir 
vyaśema devahitam yadāyuh 
svasti na indro vriddhaśravāh 
svasti nah pūṣhā Viśvavedāh 
svasti nastārkṣhyo ariṣhtanemih 
svasti no brihaspatirdadhātu 

Om śāntih; śāntih; śāntih

aum ity etad akṣaram idam sarvam, tasyopavyākhyānam 
bhūtam bhavad bhaviṣyad iti sarvam auṁkāra eva 
yac cānyat trikālātītaṁ tad apy auṁkāra eva. 

sarvaṁ hy etad brahma, ayam ātmā brahma, 
so’yam ātmā catuṣ-pāt. 

nāntaḥ-prajñam, na bahiṣ prajñam, nobhayataḥ-prajñam, 
na prajnañā-ghanam, na prajñam, nāprajñam; 
adṛṣtam, avyavahārayam, agrāhyam, alakṣaṇam, 
acintyam, avyapadeśyam, ekātma-pratyaya-sāram, 
prapañcopaśamam, śāntam, śivam, advaitam, 
caturtham manyante, sa ātmā, sa vijñeyaḥ

amātraś caturtho’vyavahāryaḥ prapañcopaśamaḥ 
sivo’dvaita evam auṁkāra ātmaiva, 
saṁviśaty ātmanā’tmānaṁ ya evaṁ veda ya evaṁ veda

No comments:

Post a Comment